If you cannot see the text below in Hindi & Gujrati characters then you can click here to download the fonts.


Second Dhal     dUsarI Zala     baIŸ ZaL

Brief characteristics of false religion and acquired false belief kuQama- AaOr gaRhIt imaqyaadSa-na ka saMixaPt laxaNa kuQama- Anao gaRhIt imaqyaadSa-na nauM saMixaPt laxaNa

µ
gaaqaa 11 ³]lt;araw-´
ragaaid BaavaihMsaa samaot¸ diva-t ~sa qaavar marNa Kot..11..
jao ik`yaa itnhOM jaanahu kuQama- ¸ itna sarQaOM jaIva lahO ASama- Â
yaakUM gaRhIt imaqyaa%va jaana¸ Aba sauna gaRhIt jaao hO A&ana..12..

gaaqaa 11 ³]<araQa-´
ragaaid BaavaihMsaa samaot¸ diva-t ~sa qaavar marNa Kot. 11.
jo ik`yaa itnhOM janahu kuQama- ¸ itna sarQaO Ÿva lahO ASama- Â
yaakUM gaRhIt imaqyaa%va jana¸ Aba sauna gaRhIt jao hO A&ana.12.

gatha 11 (uttarardh)
raagadi bhavhinsa samait, darvit tras thavar maran khet.
jey kriya tinhey janhu kudharm, tin sardhey jiv lahey asharm;
yaku gruhitmithyatva jan, ab sun grahit jo hey agnaan. 12.


µ
Anvayaaqa- :¹ ³ragaaid BaavaihMsaa´ ragaI¹WoYa Aaid BaavaihMsaa ³samaot´ saiht tqaa ³~sa qaavar´ ~sa AaOr sqaavar ³marNa Kot´ marNa ka sqaana ³diva-t´ d`vyaihMsaa ³samaot´ saiht ³jao´ jaao ³ik`yaa´ ik`yaae^M ¤hOM¥ ³itnhOM´ ]nhoM ³kuQama´ imaqyaaQama- ³jaanahu´ jaananaa caaihyao. ³itna´ ]nakI ³sarQaOM´ Eawa krnao sao ³jaIva´ Aa%maa¹p`aNaI ³lahO ASama-´ duÁK pato hOM. ³yaakUM´ [sa kugau$ ¸ kudova AaOr kuQama- ka Eawana krnao kao ³gaRhIt imaqyaa%va´ gaRhIt imaqyaadSa-na jaananaa ¸ ³Aba gaRhIt´ Aba gaRhIt ³A&ana´ imaqyaa&ana ³jaao hO´ ijasao kha jaata hO ]saka vaNa-na ³sauna´ saunaao.


Anvayaaqa- :¹ ³ragaaid´ raga Anao WoYa vagaoro ³BaavaihMsaa´ BaavaihMsaa ³samaot´ saaqao ¤tqaa¥ ³~sa´ ~sa Anao ³qaavar´ sqaavarnaa ³marNa´ GaatnauM ³ Kot ´ sqaana ³diva-t´ d`vyaihMsaa ³samaot´ saiht ³jo´ jo ³ik`yaa´ ik`yaaAao ¤Co¥ ³itnhOM´ tonao ³kuQama-´ imaqyaaQama- ³janahu´ jaNavaao ja[e. ³itna´ tonao³sarQaOM´ EawvaaqaI ³Ÿva´ p`aNaI ³Asama-´ duÁK ³lahO´ pamao Co.³yaakUM´ Aa kugau$ ¸ kudova Anao kuQama- nao Eawvaa tonao ³gaRhIt imaqyaa%va´ gaRhIt imaqyaadSa-na jaNavauM ³Aba´ hvao ³gaRhIt´ gaRhIt ³A&ana´ imaqyaa&ana ³jao hO´ jonao khovaamaaM Aavao Co tonauM vaNa-na ³sauna´ saaMBaLao.

µ
Baavaaqa- :¹ ijasa Qama- maoM imaqyaa%va tqaa ragaaid$p BaavaihMsaa AaOr ~sa tqaa sqaavar jaIvaaoM ko Gaat$p d`vyaihMsaa kao Qama- maanaa jaata hO ]sao kuQama- khto hOM. jaao jaIva ]sa kuQama- kI Eawa krta hO vah duÁK p`aPt krta hO. eosao imaqyaa gau$¸ dova AaOr Qama- kI Eawa krnaa ]sao " gaRhIt imaqyaadSa-na " khto hOM. vah praopdoSa Aaid baa( karNa ko AaEaya sao ga`hNa ikyaa jaata hO [sailayao "gaRhIt" khlaata hO . Aba gaRhIt imaqyaa&ana ka vaNa-na ikyaa jaata hO.

Baavaaqa- :¹ jo Qama-maaM imaqyaa%va tqaa ragaaid$p BaavaihMsaa tqaa ~sa Anao sqaavar Ÿvaaonaa Gaat$p d`vyaihMsaanao Qama- maanavamaaM Aavao Co tonao kuQama- khovaamaaM Aavao Co. jo p`aNaI Aa kuQama- naI Eawa kro Co to duÁK pamao Co. Aa KaoTa gau$¸ dova Anao Qama- naI Eawa krvaI tonao " gaRhIt imaqyaadSa-na " kho Co. Aa praopdoSa vagaoro baa( karNanaa AaEaya qaI ga`hNa krvaamaaM Aavao Co toqaI "gaRhIt" khovaaya Co . hvao gaRhIt imaqyaa&ananauM vaNa-na kevaamaaM Aavao Co.
Home Contents Previous: Nature of false gods Next: Characteristics of acquired false understanding Notes
http://www.jainism.free-online.co.uk Feedback: rajesh.shah@totalise.co.uk http://www.AtmaDharma.com