If you cannot see the text below in Hindi & Gujrati characters then you can click here to download the fonts.


Second Dhal     dUsarI Zala     baIŸ ZaL

Nature of false gods kudova ³imaqyaadova´ ka sva$p kudova ³imaqyaadova´ nauM sva$p

µ
gaaqaa 10 ³]<araw-´
jaao raga¹WoYa malakair malaIna¸ vainata gadaidjaut icanh caIna..10..
gaaqaa 11 ³pUvaa-w´
to hOM kudova itnakI jau saova¸ Saz krt na itna BavaBa`maNa Cova Â

gaaqaa 10 ³]<araQa-´
jao ragaWoYa malakir malaIna¸ vainata gadaidjaut icanh caIna 10.
gaaqaa 11 ³pUvaa-Qa-´
to hOM kudova itnakI jau saova¸ Saz krt na itna BavaBa`maNa Cova Â

gatha 10 (uttarardh)
jo raagdvesh malkari malin, vanita gadaadijut chihn chin.
gatha 11 (purvaardh)
tey hai kudev tinki ju sev, shat karat n tin bhavbraman chev;


µ
Anvayaaqa- :¹ ³jao´ jaao ³raga¹WoYa malakair malaIna´ ragaWoYa$pI maOla sao mailana hOM AaOr ³vainata´ s~I ³gadaidjaut´ gad\a Aaid saiht ³icanh caIna´ icanhaoM sao phcaanao jaato hOM ³t´ vao ³kudova´ JaUzo dova hOM¸ ³itnakI´ ]na kudovaaoMkI ³jau´ jaao ³Saz´ maUK- ³saova krt´ saovaa krto hOM¸ ³itna´ ]naka ³BavaBa`maNa´ saMsaar maoM Ba`maNa krnaa ³na Cova´ nahIM imaTta.


Anvayaaqa- :¹ ³jo´ jo ³raga¹WoYa´ ragaWoYa$pI ³malakir´ maOlaqaI ³malaIna´ mailana Co Anao ³vainata´ s~I tqaa³gadaidjaut´ gada vagaoro ³icanh ´ icanhaoqaI ³ caIna´ AaoDKaya Co ³to´ to ³kudova´ KaoTa dova Co¸ ³itnakI´ to kudovanaI ³jau´ jo ³Saz´ maUK- ³saova´ saovaa ³krt´ kro Co¸ ³itna´ tonauM ³BavaBa`maNa´ saMsaar maMa BaTkvauM ³na Cova´ maTtuM naqaI .

µ
Baavaaqa- :¹ jaao raga AaOr WoYa$pI maOla sao mailana ³ragaI¹WoYaI´ hOM AaOr s~I ¸gada ¸ AaBaUYaNa Aaid icanhaoM sao ijanakao pihcaanaa jaa sakta hO vao 'kudova' kho jaato hOM. jaao A&anaI eosao dovaaoM kI saovaa ³pUjaa¸ Bai@t AaOr ivanaya´ krto hOM vao [sa saMsaar ka Ant nahIM kr sakto Aqaa-t\ Anantkala tk ]naka BavaBa`maNa nahIM imaTta.10.

Baavaaqa- :¹ jo raga Anao WoYa$pI maOla qaI maolaaM ³ragaI¹WoYaI´ Co Anao s~I ¸gada ¸ AaBaUYaNa vagaoroqaI jonao AaLKI Sakaya Co to 'kudova' khovaaya Co.jo A&anaI Aavaa kudovaaonaI saovaa ³pUja¸ Bai@t Anao ivanaya´ kro Co to Aa saMsaar naao AMt krI Sakta naqaI eTlao ko tonao AnantkaL sauQaI BavaBa`maNa maTtuM naqaI .
Home Contents Previous: Characteristic of unacquired false conduct Next: Brief characteristics of false religion and acquired false belief Notes
http://www.jainism.free-online.co.uk Feedback: rajesh.shah@totalise.co.uk http://www.AtmaDharma.com