If you cannot see the text below in Hindi & Gujrati characters then you can click here to download the fonts.


Second Dhal     dUsarI Zala     baIŸ ZaL

Characteristics of acquired false belief and false gurus 'gaRhIt imaqyaadSa-na AaOr kugau$ ko laxaNa gaRhIt-imaqyaadSa-na Anao kugau$ naaM laxaNa

µ
jaao kugau$ kudova kuQama- saova¸ paoYaOM icar dSa-namaaoh eva Â
Antr ragaaidk QarOM jaoh¸ baahr Qana AmbartOM sanaoh..9..
gaaqaa 10 ³pUvaa-w´
QaarOM kuilaMga laih maht Baava¸ to kugau$ janmajala ]planaava Â

jao kugau$ kudova kuQama- saova¸ paoYaOM icar dSa-namaaoh eva Â
Antr ragaaidk QarOM joh¸ baahr Qana AMbartOM sanaoh 9.
gaaqaa 10 ³pUvaa-Qa-´
QaarOM kuilaMga laih maht Baava¸ to kugau$ jnmajla ]planaava Â

jo kuguru kudev kudharm sev, poshay chir darshanmoh aev;
Antar raagadik dharai jeh, bahr dhun ambartey sneh. 9.
gatha 10 (purvaardh)
dharey kuling lahi mahat bhav, tey kuguru janmajal oopalnav;


µ
Anvayaaqa- :¹ ³jaao´ jaao ³kugau$´ imaqyaa gau$ kI ³kudova´ imaqyaa dova kI AaOr ³kuQama-´ imaqyaa Qama- kI ³saova´ saovaa krta hO ¸ vah ³icar´ Ait dIGa-kala tk ³dSa-namaaoh´ imaqyaadSa-na³eva´ hI ³paoYaOM´ paoYata hO. ³jaoh´ jaao ³Antr´ Antr maoM ³ragaaidk´ imaqyaa%va¹raga¹WoYa Aaid ³QarOM´ QaarNa krta hO AaOr ³baahr´ baa( maoM ³Qana AmbartOM´ Qana tqaa vas~aid sao ³sanaoh´ p`oma rKta hO¸ tqaa ³maht Baava´ maha%maapnao ka Baava ³laih´ ga`hNa krko ³kuilaMga´ imaqyaavaoYaaoM kao ³QaarOM´ QaarNa krta hO vah ³kugau$´ kugau$ khlaata hO AaOr vah kugau$ ³janmajala´ saMsaar$pI samaud` maoM ³]planaava´ p%qar kI naaOka samaana hO.


Anvayaaqa- :¹ ³jao´ jo ³kugau$´ KaoTa gau$naI ³kudova´ KaoTa dovanaI Anao ³kuQama-´ KaoTa Qama-naI ³saova´ saovaa kro Co ¸ to ³icar´ GaNaaM laaMbaa samaya sauQaI ³dSa-namaaoh´ imaqyaadSa-na ³eva´ j ³paoYaOM´ paoYao Co. ³joh´ jo ³Antr´ AntrmaaM ³ragaaidk´ imaqyaa%va¹raga¹WoYa Aaid ³QarOM´ QaarNa kro Co Anao ³baahr´ baahrqaI ³Qana AmbartOM´ Qana Anao kpDaM vagaoro ]pr ³sanaoh´ p`oma raKo Co¸ Anao ³maht Baava´ maha%maapNaanaaoo Baava ³laih´ ga`hNa krInao ³kuilaMga´ KaoTa vaoYaaonao ³QaarOM´ QaarNa kro Co to ³kugau$´ kugau$ ¤khovaaya Co Anao to kugau$¥ ³jnmajla´ saMsaar$pI samaud` maaM ³]planaava´ pqqarnaI naaOka samaana Co.

µ
Baavaaqa- :¹ kugau$ ¸ kudova AaOr kuQama- kI saovaa krnao sao dIGa-kala tk imaqyaa%va hI paoYaNa haota hO Aqaa-t\ kugau$ ¸ kudova AaOr kuQama- ka saovana hI gaRhIt imaqyaadSa-na khlaata hO. Pairga`h dao p`kar ka hO  ek AMtrMga AaOr dUsara baihrMga  imaqyaa%va¸ raga¹WoYaaid AMtrMga Pairga`h hO AaOr vas~¸ pa~ ¸ Qana¸ makanaaid baihrMga Pairga`h hOM . vas~aid saiht haonao pr BaI Apnao kao ijanailaMgaQaarI maanato hOM vao kugau$ hOM. "ijanamaaga- maoM tIna ilaMga tao EawapUva-k hOM.ek tao ijanasva$p¹inaga`-Mqa idgaMbar mauinailaMga¸ dUsara ]%kRYT Eaavak$p dsavaIMM¹gyaarhvaIMM p`itmaaQaarI EaavakilaMga AaOr tIsara Aaiya-kaAaoM ka $p¹yah is~yaaoM ka ilMaga¸ ¹ [na tIna ko Aitir@t kao[- caaOqaa ilaMga samyakdSa-nasva$p nahIM hO  [sailayao [na tIna ko Aitir@t Anya ilaMgaaoM kao jaao maanata hO ]sao ijanamat kI Eawa nahIM hO¸ ikntu vah imaqyaadRiYT hO. ³dSa-napahuD gaaqaa 18´" [sailayao jaao kuilaMga ko Qaark hOM¸ imaqyaa%vaaid AMtrMga tqaa vas~aid baihrMga pirga`h saiht hOM¸ Apnao kao mauina maanato hOM ¸ manaato hOM vao kugau$ hOM.ijasap`kar p%qar kI naaOka DUba jaatI hO tqaa ]samaoM baOznao vaalao BaI DUbato hOM  ]saI p`kar kugau$ BaI svayaM saMsaar¹samaud` maoM DUbato hOM AaOr ]nakI vaMdnaa tqaa saovaa¹Bai@t krnaovaalao BaI AnaMt saMsaar maoM DUbato hOM Aqaa-t\ kugau$ kI Eawa¸ Bai@t¸ pUjaa¸ ivanaya tqaa Anaumaaodnaa krnao sao gaRhIt imaqyaa%va ka saovana haota hO AaOr ]sasao jaIva AnaMtkala tk Bava¹Ba`maNa krta hO.9.

Baavaaqa- :¹ kugau$ ¸ kudova Anao kuQama- naI saovaa krvaaqaI GaNaa kaL sauQaI imaqyaa%vanauM j paoYaNa qaaya Co ATlaoko kugau$ ¸ kudova Anao kuQama- saovana j gaRhIt imaqyaadSa-na khovaaya Co. Pairga`h bao p`kar naa Co  ek AMtrMga Anao baIjao baihrMga  imaqyaa%va¸ raga¹WoYa vagaoro AMtrMga Pairga`h Co Anao vas~¸ pa~ ¸ Qana¸ makana vagaoro baihrMga Pairga`h Co. vas~aid saiht haovaa CtaM patanao ijnailaMgaQaark maanao Co to kugau$ Co. "ijnamaaga- maaM ~Na ilaMga tao EawapUva-k Co.ek tao ijnasva$p¹inaga`-Mqa idgaMbar mauinailaMga¸ baIjauM ]%kRYT Eaavak$p 10maI¹ 11maI p`itmaaQaark EaavakilaMga Anao ~IjauM Aaiya-kaAaonauM $p¹e s~IAaoMnauM ilaMga¸ ¹ e ~Na isavaaya kao[ caaoqauM ilaMga samyagdSa-nasva$p naqaI  maaTo e ~Na ilaMga ivanaa Anya ilaMganao jo maanao Co tonao ijnamatnaI Eawa naqaI pNa imaqyaadRiYT Co." ³dSa-napahuD gaaqaa 18´. maaTo jo kuilaMganaa Qaark Co¸ imaqyaa%vaaid AMtrMga tqaa vas~aid baihrMga pirga`h saiht Co¸ patanao mauina maanao Co¸ manaavao Co to kugau$ Co.jovaI rIto p%qarnaI naava paoto DUbao Co tqaa tomaaM baosanaara pNa DUbao Co  e rIto kugau$ pNa paoto saMsaar¹samaud` maaM DUbao Co Anao tnao vaMdna¸ saovaa¹Bai@t krnaaraAao pNa AnaMt saMsaar maaM DUbao Co Aqaa-t\ kugau$ naI Eawa¸ Bai@t¸ pUja¸ ivanaya tqaa Anaumaaodnaa krvaaqaI gaRhIt imaqyaa%vanauM saovana qaaya Co Anao tqaI Ÿva AnaMtkaL Bava¹Ba`maNa kro Co.9.
Home Contents Previous: Characteristic of unacquired false conduct Next: Nature of false gods Notes
http://www.jainism.free-online.co.uk Feedback: rajesh.shah@totalise.co.uk http://www.AtmaDharma.com