If you cannot see the text below in Hindi & Gujrati characters then you can click here to download the fonts.


Second Dhal     dUsarI Zala     baIŸ ZaL

Characteristics of acquired false understanding gaRhIt imaqyaa&ana ka laxaNa gaRhIt imaqyaa&ana nauM laxaNa

µ
ekantvaad dUiYat samast¸ ivaYayaaidk paoYak Ap`Sast Â
ragaI kumatinakRt EautaByaasa¸ saao hO kubaaoQa bahu dona ~asa.13.

ekantvaad¹dUiYat samast¸ ivaYayaaidk paoYak Ap`Sast Â
kiplaaidricat Eautkao AByaasa¸ saao hO kubaaoQa bahu dona ~asa. 13.

aekantvad-dushit samast, vishayadik poshak aprashast;
raagi kumatinkrut shrutabhyas, so hey kubodh bhu den tras. 13


µ
Anvayaaqa- :¹ ³ekantvaad´ ekant$p kqana sao ³dUiYat´ imaqyaa ¤AaOr¥ ³ivaYayaaidk´ pa^Mca [ind`yaaoM ko ivaYaya Aaid kI ³paoYak´ puiYT krnaovaalao ³ragaI kumatinakRt´ ragaI kumait Aaid ko rcao hue ³Ap`Sast´ imaqyaa ³samast´ samast ³EautaByaasa´ Saas~aoM kao ³AByaasa´ pZ,naa­pZ,anaa ¸ saunanaa AaOr saunaanaa ³saao´ vah ³kubaaoQa´ imaqyaa&ana ¤hO Â vah¥ ³bahu´ bahut ³~asa´ duÁK kao ³dona´donaovaalaa hO.


Anvayaaqa- :¹ ³ekantvaad´ ekant$p kqanaqaI ³dUiYat´ KaoTaM ¤Anao¥ ³ivaYayaaidk´ paMca [ind`yaaonaa ivaYaya vagaoro naI ³paoYak´ puiYT krvaaovaaLaM ³kiplaaid ricat´ kipla vagaoro e banaavaolaaM ³Ap`Sast´ KaoTaM ³samast´ baQaaM ³Eautkao´ Saas~aoM nao ³AByaasa´ pZvaaM­pZavavaaM¸ saMaBaLvaaM Anao saMBaLavavaaM ³saao´ to ³kubaaoQa´ imaqyaa&ana ¤Co to¥ ³bahu´ GaNaaM ³~asa´ duÁK nao ³dona´ AapvaavaaLuM Co.

µ
Baavaaqa- :¹ ³1´vastu Anaok Qamaa-%mak hO Â ]samaoM sao iksaI BaI ek hI Qama- kao pUNa- vastu khnao ko karNa sao dUiYat ³imaqyaa´ tqaa ivaYaya­kYaayaaid kI puiYT krnao vaalao kugau$AaoM ko rcao hue sava- p`kar ko imaqyaa Saas~aoM kao Qama- bauiw sao ilaKnaa¹ilaKanaa ¸ pZ,naa¹pZ,anaa ¸ saunanaa AaOr saunaanaa ]sao gaRhIt imaqyaa&ana khto hOM.
³2´jaao Saas~ jagat maoM sava-qaa ina%ya¸ek ¸AWOt AaOr sava¹vyaapk ba`*mamaa~ vastu hO¸ Anya kao[- pdaqa- nahIM hO ¹ eosaa vaNa-na krta hO ¸ vah Saas~ ekantvaad sao dUiYat haonao ko karNa kuSaas~ hOM.
³3´vastu kao sava-qaa xaiNak¹Aina%ya batlaayaoM¸ Aqavaa
³4´gauNa¹gauNaI sava-qaa iBanna hOM¸ iksaI gauNa ko saMyaaoga sao vastu hO eosaa kqana kroM¸ Aqavaa
³5´jagat ka kao[- kta¹hta- tqaa inayaMta hO eosaa vaNa-na kroM¸ Aqavaa
³6´dyaa ¸ dana ¸mahava`taidk SauBa raga¹jaao ik puNyaasa`va hO¸ praEaya hO ]sasao¸ tqaa saaQau kao Aahar donao ko SauBaBaava sao saMsaar pirt³Alp¸mayaa-idk´ haonaa batlaayaoM tqaa ]pdoSa donao ko SauBaBaava sao prmaaqa-$p Qama- haota hO¹[%yaaid Anya Qaima-yaaoM ko ga`qaaoM maoM jaao ivaprIt kqana hOM ¸ vao ekant AaOr Ap`Sast haonao ko karNa kuSaas~ hOM Â @yaaoMik ]namaoM p`yaaojanaBaUt saat t<vaaoM kI yaqaaqa-ta nahIM hO. jaha^M ek t<vaaoM kI BaUla hao vaha^M saataoM t<va kI BaUla haotI hI hO eosaa samaJanaa caaihe.


Baavaaqa- :¹ ³1´vastu Anaok Qamaa-%mak Co  tomaaMqaI kao[ pNa ek Qama-nao AaKI vastu khovanaa karNa qaI dUiYat ³imaqyaa´ tqaa ivaYaya­kYaayaaid nao puYT krvaavaaLaM kugau$Aao naa banaavaolaaM sava- p`karnaaM KaoTaM Saas~aoM nao Qama- bauiw qaI laKvaaM¹laKavavaaM ¸ BaNavaaM¹BaNaavavaaM ¸ saaMBaLvaaM Anao saMBaLavavaaM tonao gaRhIt imaqyaa&ana kho Co.
³2´jo Saas~ jgat maaM sava-qaa ina%ya¸ ek¸ AWOt Anao sava-¹vyaapk ba`*mamaa~ vastu Co¸ Anya kao[ pdaqa- naqaI¸ ema vaNa-na kro Co to Saas~ ekantvaadqaI dUiYat haovaa qaI kuSaas~ Co.
³3´vastu nao sava-qaa xaiNak¹Aina%ya¸ Aqavaa
³4´gauNa¹gauNaI sava-qaa jauda Co¸ kao[ gauNanaa saMyaaogaqaI vastu Co ema kqana kro¸ Aqavaa
³5´jgat naao kao[ kta-¹hta- Anao inayaMta Co ema vaNa-na kro¸ Aqavaa
³6´dyaa ¸ dana ¸mahava`taidnaa SauBa Baava jo puNyaasa`va Co¸ tonaaqaI tqa mauinanao Aahar dovaanaa SauBaBaava qaI saMsaar pirt ³TUMkao¸mayaa-idt´ qavaao tqaa ]pdoSa dovaanaa SauBaBaava qaI Qama- qaaya vagaoro jomaaM ivaprIt kqana Co ¸ to Saas~ao ekant Anao Ap`Sast haovaaqaI kuSaas~ Co  komako tomaaM p`yaaojnaBaUt saat t<vanauM yaqaaqa- pNauM naqaI . jyaaM ek t%va naI BaUla haoya tyaaM saato t<vaaonaI BaUla haoya j¸ ema samajvauM.

Home Contents Previous: Brief characteristics of false religion and acquired false belief Next: Characteristics of acquired false conduct Notes
http://www.jainism.free-online.co.uk Feedback: rajesh.shah@totalise.co.uk http://www.AtmaDharma.com