If you cannot see the text below in Hindi & Gujrati characters then you can click here to download the fonts.


Second Dhal     dUsarI Zala     baIŸ ZaL

Unacquired false-belief; Characteristics of essence of "jiv" AgaRhIt­imaqyaadSa-na AaOr jaIvat<vaka laxaNa AgaRhIt­imaqyaadSa-na Anao Ÿva t%vanauM laxaNa

µ
jaIvaaid p`yaaojanaBaUt t<va¸ sarQaOM itnamaaMih ivapya-ya%va Â
caotna kao hO ]pyaaoga $p¸ ivanamaUrt icanmaUrt AnaUp ..2..

Ÿvaaid p`yaaojnaBaUt t%va ¸ sarQaOM itnamaaMih ivapya-ya%vaÂ
caotnakao hO ]pyaaoga $p ¸ ivanamaUrt icanamaUrt AnaUp. 2.

jivadi prayojunbhut tatva, sardhay tinmahi viparyayatva;
chetanko hey upyog roop, vinmurat chinmurat anoop. 2.


µ
Anvayaaqa- :¹ ³jaIvaaid´ jaIva¸ AjaIva¸ Aasa`va¸ baMQa¸ saMvar¸ inaja-ra AaOr maaoxa ³p`yaaojanaBaUt´ p`yaaojanaBaUt ³t<va´ t<va hOM¸ ³itnamaaMih´ ]namaoM ³ivapya-ya%va´ ivaprIt ³sarQaOM´ Eawa krnaa ¤saao AgaRhIt imaqyaadSa-na hO.¥ ³caotna kao´ Aa%maa ka ³$p´ sva$p ³]pyaaoga´ doKnaa­jaananaa Aqavaa dSa-na &ana hO ¤AaOr vah¥ ³ivanamaUrt´ AmaUit-k ³icanmaUrt´ caOtnyamaya ¤tqaa¥ ³AnaUp´ ]pmaariht hO.


Anvayaaqa- :¹ ³Ÿvaaid´ Ÿva¸ AŸva¸ AaEava¸ baMQa¸ saMvar¸ inaj-ra¸ Anao maaoxa ³p`yaaojnaBaUt´ matlabanaaM ³t%va´ t%va Co ³itnamaaMih´ tomaaM ³ivapya-ya%va´ }MqaI ³sarQaOM´ Eawa krvaI ¤to AgaRiht imaqyaadSa-na Co.¥ ³caotnakao´ Aa%maanauM ³$p´ sva$p ³]pyaaoga´ doKvauM-jaNavauM Aqavaa dSa-na-&ana Co ¤Anao to¥ ³ivanamaUrt´ AmaUit-k ³icanamaUrt´ caOtnyamaya ¤Anao¥ ³AnaUp´ ]pmaariht Co.

µ
Baavaaqa- :¹ yaqaaqa-$p sao Sauwa%madRiYT Wara jaIva¸ AjaIva¸ Aasa`va¸ baMQa¸ inaja-ra AaOr maaoxa­ [na saat t%vaaoM kI Eawa krnao sao samyakdSa-na haota hO. [silayao [na saat t<vaaoM kao jaananaa AavaSyak hO. saataoM t<vaaoM ka ivaprIt Eawana krnaa ]sao AgaRhIt imaqyaadSa-na khto hOM.jaIva &ana­dSa-na ]pyaaogasva$p Aqaa-t\ &ata­ dRYTa hO. AmaUit-k¸ caOtnyamaya tqaa ]pmaariht hO.

Baavaaqa- :¹ yaqaaqa-pNao Sauwa%mad/iYT Wara Ÿva¸ AŸva¸ AaEava¸ baMQa¸ saMvar¸ inaj-ra Anao maaoxa e saat t%vanaI Eawa krvaaqaI samyagdSa-na qaaya Co. eTlaa maaTo Aa saat t%vaao jaNavaa j$rnaa Co. saato t%vaaonauM ivaprIt Eawana krvauM tonao AgaRhIt imaqyaadSa-na kho Co. Ÿva &ana-dSa-na ]pyaaoga- sva$p Aqaa-t\ &ata-d/YTa Co. AmaUit-k, caOtnyamaya Anao ]pmaariht Co.
Home Contents Previous: Reason for continual transition between (4 general) bound/unliberated states Next: Misunderstanding with regard to essence of jiv (false belief) Notes
http://www.jainism.free-online.co.uk Feedback: rajesh.shah@totalise.co.uk http://www.AtmaDharma.com