If you cannot see the text below in Hindi & Gujrati characters then you can click here to download the fonts.


Second Dhal     dUsarI Zala     baIŸ ZaL

Reason for continual transition between (4 general) bound/unliberated states saMsaar (catuga-it) maoM pirBa`maNa ka karNa saMsaar ³catuga-it´ maaM pirBa`maNanauM karNa

µ
eosao imaqyaa dRga­&ana­caNa-vaSa ¸ Ba`mat Bart duK janma­maNa- Â
tatOM [nakao tijayao saujaana ¸ sauna itna saMxaop khU^M baKana..1..

Aosao imaqyaa¹dga¹&ana¹caNa-vaSa ¸ Ba`mat Bart duK jnma-maNa-Â
tatO [nakao tijyao saujana ¸ sauna itna saMxaop khUM baKana. 1.

Aisey mithya-dug-gnaan-charvash, bramat bharat dukh janma-maran;
tatey inko tajyey sujan, sun tin sankshep kahu bakhan. 1.


µ
Anvayaaqa- :¹ ¤yah jaIva¥ ³imaqyaa dRga­&ana­caNa-vaSa´ imaqyaadSa-na¸ imaqyaa&ana AaOr imaqyaacaair~ ko vaSa haokr ³eosao´ [sa p`kar ³janma­maNa-´ janma AaOr marNa ko ³duK´ duÁKaoM kao ³Bart´ Baaogata huAa ¤caaraoM gaityaaoM maoM¥³Ba`mat´ BaTkta ifrta hO. ³tatOM´ [sailayao ³[nakao´ [na tInaaoM kao ³saujaana´ BalaI Baa^Mit jaanakr ³tijayao´ CaoD, donaa caaihyao.¤[sailayao ¥ [na tInaaoM ka ³saMxaop´ saMxaop sao ³khU^M baKana´ vaNa-na krta hU^M ]sao ³sauna´ saunaao.


Anvayaaqa- :¹ ¤Aa Ÿva¥³imaqyaa-dga-&ana-caNa-vaSa´ imaqyaadSa-na¸ imaqyaa&ana Anao imaqyaacair~ vaSa qa[nao ³AOsao´ Aa p`karo ³jnma­maNa-´ jnma Anao marNanaa ³duK´ du:Kaonao ³Bart´ Baaogavatao qakao ¤caaro gaitAaomaaM¥ ³Ba`mat´ BaTktao fro Co. ³tatOM´ toqaI ³[nakao´ e ~Nanao ³saujana´ saarI rIto jaNaInao ³tijyao´ CaoDI dovaaM jao[e.¤maaTo¥ Ao ~NanauM ³saMxaop´ saMxaop qaI ³khU^M baKana´ vaNa-na khUM CuM to ³sauna´ saaMBaLao.

µ
Baavaaqa- :¹ [sa carNa sao eosaa samaJanaa caaihyao ik imaqyaadSa-na¸ imaqyaa&ana AaOr imaqyaacaair~ sao hI jaIva kao duÁK haota hO Aqaa-t\ SauBaaSauBa ragaaid ivakar tqaa pr ko saaqa ek%va kI Eawa¸ &ana AaOr imaqyaaAacarNa sao hI jaIva duKI haota hO Â @yaaoMik kao[- saMyaaoga sauK­duÁK ka karNa nahIM hao sakta ­­ eosaa jaanakr sauKaqaI- kao [na imaqyaaBaavaaoM ka %yaaga krnaa caaihyao. [sailayao maOM saMxaop sao ]na tInaaoM ka vaNa-na krta hU^M ..1..

Baavaaqa- :¹ Aa gaqaa ]prqaI Aoma samakvauM ko imaqyaadSa-na-&ana-caair~qaI j jvanao du:K qaaya Co Aqaa-t\ SauBaaSauBa ragaaid ivakar tqaa pr saaqao ekpNanaa Eawa-&ana Anao Aovaa imaqyaa AacarNaqaI j Ÿva du:KI qaaya Co. komako kao[ saMyaaoga sauK-du:KnauM karNa qa[ SaktuM naqaI¸ ema jaNaInao sauKaqaI-e e imaqyaaBaavaaonaao %yaaga krvaao jao[e.eTlaa maaTo j huM AhIM saMxaopqaI e ~NanauM vaNa-na kruM CuM. 1.
Home Contents Previous: Dhal 1 Gatha 16 : Misery in the highest form of "heaven"-state; Return to one sensed being Next: Unacquired false-belief; Characteristics of essence of "jiv" Notes
http://www.jainism.free-online.co.uk Feedback: rajesh.shah@totalise.co.uk http://www.AtmaDharma.com