If you cannot see the text below in Hindi & Gujrati characters then you can click here to download the fonts.


Second Dhal     dUsarI Zala     baIŸ ZaL

Misunderstanding with regard to essence of jiv (false belief) jaIvat<va ko ivaYaya maoM imaqyaa%va ³ivaprIt Eawa´ Ÿvat<vanaa ivaYayamaaM imaqyaa%va ³}MQaI Eawa´

µ
pud\gala naBa Qama- AQama-- kala ¸ [natOM nyaarI hO jaIva caala¸
takaoM na jaana ivaprIt maana ¸ kir krO doh maoM inaja ipCana..3..

pud\gala naBa Qama- AQama- kala ¸ [natOM nyaarI hO Ÿva caala Â
takaoM na jana ivaprIt maana ¸ kir krO dohmaoM inaj ipCana. 3.

pudgal nab dharm adharm kal, intey nyari hai jiv chal;
tako n jan viprit maan, kari karey dehme nij pichan. 3.


µ
Anvayaaqa- :¹ ³pud\gala´ pud\gala ³naBa´ AakaSa ³Qama-´ Qama- ³AQama´ AQama-- ³kala´ kala ³[natOM´ [nasao ³jaIva caala´ jaIva ka svaBaava Aqavaa pirNaama ³nyaarI´ iBanna ³hO´ hO Â ¤tqaaip imaqyaadRiYT jaIva¥³takaoM´ ]sa svaBaava kao ³na jaana´ nahIM jaanata AaOr ³ivaprIt´ ivaprIt ³maana kir´ maana kr ³doh maoM´ SarIr maoM ³inaja´ Aa%maa kI ³ipCana´ pihcaana ³krO´ krta hO.


Anvayaaqa- :¹ ³pud\gala´ pud\gala ³naBa´ AakaSa ³Qama-´ Qama- ³AQama-´ AQama- ³kala´ kaL ³[natOM´ AonaaqaI ³Ÿva caala´ Ÿvanaao svaBaava Aqavaa pirNaama ³nyaarI´ iBaÙa ³hO´ Co ¤taopNa imaqyaad/iYT Ÿva¥³takaoM´ to Aa%masvaBaava naoo ³na jana´ jaaNatao naqaI Anao ³ivaprIt´ }laTuM ³maana kir´ maanaInao ³doh maoM´ SarIr maaM ³inaj´ Aa%maa naI ³ipCana´ AaoLKaNa ³kro´ kro Co.

µ
Baavaaqa- :¹ pud\gala¸ Qama-¸ AQama--¸ AakaSa AaOr kala­ yah pa^Mca AjaIva d`vya hOM. jaIva i~kala &anasva$p tqaa pud\galaaid d`vyaaoMoo sao pRqak\ hOM¸ ikntu imaqyaadRiYT jaIva Aa%maa ko svaBaava kI yaqaaqa- Eawa na krko A&anavaSa ivaprIt maana kr¸ SarIr hI maOM hU^M ¸ SarIr ko kaya- maOM kr sakta hU^M¸ maOM ApnaI [cCanausaar SarIr kI vyavasqaa rK sakta hU^M ­ eosaa maanakr SarIr kao hI Aa%maa maanata hO. ¤yah jaIvat<va kI ivaprIt Eawa hO.¥

Baavaaqa- :¹ pud\gala¸ Qama-¸ AQama--¸ AakaSa Anao kaL e paMca AŸva d`vya Co. Ÿva i~kaL &anasva$p Anoa pud\galaaid d`vyaaoqaI judao Co¸ pNa imaqyaadRiYT Ÿva Aa%maanaa svaBaavanaI yaqaaqa- Eawa naih krtaM A&anavaSa }laTuM maanaInao¸ SarIr Co to j huM CuM ¸ SarIrnaa kaya- huM krI SakuM CuM¸ maarI [cCanausaar SarIr naI vyavasqaa raKI SakuM CuM ^M ­ ema SarIr nao j Aa%maa maanao Co. ¤Aa Ÿvatlt;va naI ivaprIt Eawa Co.¥ 3.
Home Contents Previous: Unacquired false-belief; Characteristics of essence of "jiv" Next: False-believers thoughts about the body and external objects Notes
http://www.jainism.free-online.co.uk Feedback: rajesh.shah@totalise.co.uk http://www.AtmaDharma.com