If you cannot see the text below in Hindi & Gujrati characters then you can click here to download the fonts.


Second Dhal     dUsarI Zala     baIŸ ZaL

Recommendation to reject acquired false conduct and initiate that which is beneficial to the soul imaqyaacaair~ ko %yaaga ka tqaa Aa%maiht maoM laganao ka ]pdoSa imaqyaacaair~naa %yaaganaao Anao Aa%maihtmaaM laagavaanaao ]pdoSa

µ
to saba imaqyaacaair~ %yaaga ¸ Aba Aa%ma ko iht pMqa laaga Â
jagajaala¹Ba`maNa kao dohu %yaaga¸ Aba daOlat² inaja Aatma saupaga..15..

to saba imaqyaacaair~ %yaaga¸ Aba Aa%ma ko iht pMqa laaga Â
jgajalaBa`maNa kao dohu %yaaga¸ Aba daOlat² inaj Aatma saupaga.15

te sab mithyacharitra tyag, ab atam ke hit panth laag;
jagjalbramanko dehu tyag ab dolat! nij atam supaag. 15


µ
Anvayaaqa- :¹ ³to´ ]sa ³saba´ samast ³imaqyaacaair~´ imaqyaacaair~kao ³%yaaga´ CaoD,kr³Aba´ Aba ³Aa%ma ko´ Aa%maa ko ³iht´ klyaaNa ko ³pMqa´ maaga- maoM ³laaga´ laga jaaAao ¸ ³jagajaala´ saMsaar$pI jaala maoM ³Ba`maNa kao´ BaTknaa ³dohu %yaaga´ CaoD, dao¸ ³daOlat´ ho daOlatrama ² ³inaja Aatma´ Apnao Aa%maa maoM ³Aba´ Aba ³saupaga´ BalaIBaa^Mit laIna hao jaaAao.


Anvayaaqa- :¹ ³to´ to ³saba´ baGaaM ³imaqyaacaair~´ imaqyaacaair~nao ³%yaaga´ CaoDInao ³Aba´ hvao ³Aa%ma ko´ Aa%maanaa ³iht´ klyaaNanaa ³pMqa´ maagao- ³laaga´ laagaI jaAao ¸ ³jgajla´ saMsaarnaI jaLmaaM ³Ba`maNa kao´ BaTkvaanaao ³dohu %yaaga´ %yaaga krao¸ ³daOlat´ ho daOlatrama ² ³inaj Aatma´ paotanaa Aa%maa maaM ³Aba´ hvao ³saupaga´ saarI rIto laIna qaaAao.

µ
Baavaaqa- :¹ Aa%maihtOYaI jaIva kao inaScaya samyagdSa-na¹&ana¹caair~ ga`hNa krko gaRhIt imaqyaadSa-na¹&ana¹caair~ tqaa AgaRhIt imaqyaadSa-na¹&ana¹caair~ ka %yaaga krko Aa%maklyaaNa ko maaga- maoM lagaanaa caaihyao. EaI piNDt daOlatramajaI Apnao Aa%maa kao sambaaoQana krko khto hOM ik¹ ho Aa%mana\ ² praEaya$p saMsaar Aqaa-t\ puNya¹pap maoM BaTknaa CaoD,kr saavaQaanaI sao Aa%masva$p maoM laIna hao.

Baavaaqa- :¹ Aa%maihtOYaI Ÿvao inaScaya samyagdSa-na¹&ana¹caair~ ga`hNa krInao gaRhIt imaqyaadSa-na¹&ana¹caair~ tqaa AgaRhIt imaqyaadSa-na¹imaqyaa&ana¹imaqyaacaair~ naao %yaaga krInao¸ Aa%maklyaaNa naa maaga- maaM laagavauM jao[e. pMiDt EaI daOlatramaŸ paotanaa Aa%maanao saMbaaoQaI kho Co ko ¹ ho Aa%mana\ ² praEaya$p saMsaar Aqaa-t\ puNya¹pap maaM BaTkvauM CaoDI d[ nao saavaQaanaI qaI Aa%masva$p maaM laIna qaa.
Home Contents Previous: Characteristics of acquired false conduct Next:Dhal3 Notes
http://www.jainism.free-online.co.uk Feedback: rajesh.shah@totalise.co.uk http://www.AtmaDharma.com