If you cannot see the text below in Hindi & Gujrati characters then you can click here to download the fonts.


Second Dhal     dUsarI Zala     baIŸ ZaL

False-beliefs about "nirjara" and "moksh" essences; Unacquired mis-understanding 'inaja-ra AaOr maaoxa kI ivaprIt E`awa tqaa AgaRhItimaqyaa&ana inaj-ra Anao maaoxa naI ivaprIt Eawa Anao AgaRhIt-imaqyaa&ana

µ
raoko na caah inajaSai@t Kaoya¸ iSava$p inarakulata na jaaoyaÂ
yaahI p`tIitjaut kCuk &ana¸ saao duKdayak A&ana jaana..7..

raoko na caah inajSai@t Kaoya¸ iSava$p inarakUlata na jaaoyaÂ
yaahI p`tIitjaut kCuk &ana¸ saao duKdayak A&ana jana 7.

rokey n chah nijshakti khoy, shivroop nirakulta n joy;
yahi pratiitjut kachuk gnaan, so duukhdayak agnaan jan. 7.


µ
Anvayaaqa- :¹ ¤imaqyaadRiYT jaIva¥³inajaSai@t´ Apnao Aa%maa kI Sai@t ³Kaoya´ Kaokr ³caah´ [cCa kao ³raoko na´ nahIM raokta¸ AaOr ³inarakulata´ Aakulata ko ABaava kao ³iSava$p´ maaoxa ka sva$p ³na jaaoya´ nahIM maanata. ³yaahI´ [sa ³p`tIitjaut´ imaqyaa maanyata saiht ³kCuk &ana´ jaao kuC &ana hO ³saao´ vah ³duKdayak´ kYT donaovaalaa ³A&ana´ AgaRhIt imaqyaa&ana hO eosaa ³jaana´ samaJanaa caaihyao.


Anvayaaqa- :¹ ¤imaqyaadRiYT p`aNaI¥³inajSai@t´ paotanaa Aa%maa naI Sai@t ³Kaoya´ Kao[nao ³caah´ [cCa naoo ³na raoko´ raktao naqaI Anao ³inarakulata´ Aakulatanaa ABaavanao ³iSava$p´ maaoxanauM sva$p ³na jaoya´ maanatao naqaI. ³yaahI´ Aa ³p`tIitjaut´ KaoTI maanyata saiht ³kCuk &ana´ jo kaM[ &ana Co ³saao´ to ³duKdayak´ kYT nao AapnaaruM ³A&ana´ AgaRhIt imaqyaa&ana Co ema ³jana´ samajvauMo.

µ
Baavaaqa- : ³1´inaja-rat<va maoM BaUla Á¹ Aa%maa maoM AaMiSak Sauiw kI vaRiw tqaa ASauiw kI haina haonaa ]sao saMvarpUva-k inaja-ra kha jaata hO  vah inaScaya samyagdSa-na pUva-k hI hao saktI hO. &anaanandsva$p maoM isqar haonao sao SauBa ¹ ASauBa [cCa ka inaraoQa haota hO vah tp hO. tp dao p`kar ka hO  ³1´baalatp ³2´samyak\tp  A&ana dSaa maoM jaao tp ikyaa jaata hO vah baalatp hO ¸ ]sasao kBaI saccaI inaja-ra nahIM haotI  ikntu Aa%masva$p maoM samyak\p`kar sao isqarta¹Anausaar ijatnaa SauBa¹ASauBa [cCa ka ABaava haota hO vah saccaI inaja-ra hO ¹ samyak\tp hO  ikntu imaqyaadRiYT jaIva eosaa nahIM maanata. ApnaI Anant &anaaid Sai@t kao BaUlakr praEaya maoM sauK maanata hO¸ SauBaaSauBa [cCa tqaa paMca [ind`yaaoM ko ivaYayaaoM kI caah kao nahIM raokta ¹ yah inaja-rat< va kI ivaprIt Eawa hO.
³2´ maaoxat%va kI BaUlaÁ¹ pUNa- inarakula Aai%maksauK kI p`aiPt Aqaa-t\ jaIva kI sampUNa- Sauwta vah maaoxa ka sva$p hO tqaa vahI saccaa sauK hO ikntu A&anaI eosaa nahIM maanata. maaoxa haonao pr toja imala jaata hO¸ Aqavaa vaha^M SarIr [ind`yaa^M tqaa ivaYayaaoM ko ibanaa sauK kOsao hao sakta hO Ñ vaha^M sao punaÁ Avatar QaarNa krnaa pD,ta hO ¹ [%yaaid . [sa p`kar maaoxa¹ dSaa maoM inarakulata nahIM maanata vah maaoxat%va kI ivaprIt Eawa hO.
³3´A&ana Á¹ AgaRhIt imaqyaadSa-na ko rhto hue jaao kuC &ana hao ]sao AgaRhIt imaqyaa&ana khto hOM  vah mahana\ dÁKdata hO. ]pdoSaaid baa( inaima<aaoM ko Aalambana Wara ]sao navaIna ga`hNa nahIM ikyaa hO¸ ikntu AnaaidkalaIna hO¸ [sailayao ]sao AgaRhIt³svaaBaaivak¹inasaga-ja´ imaqyaa&ana khto hOM.7.


Baavaaqa- :¹ ³1´inaj-rat<va maaM BaUla Á¹ Aa%maa maaM AaMiSak Sauiw naI vaRiw Anao ASauiw naI haina qavaI tnao saMvarpUva-k inaj-ra khvaamaaM Aavao Co  to inaScaya samyagdSa-na pUva-k j haoya Sako Co. &anaanand sva$p maaM isqar qavaaqaI SauBa¹ASauBa [cCanaao inaraoQa qaaya to tp Co. tp bao p`karnaa Co Á ³1´baaLtp ³2´samyak\ tp  A&ana dSaa maoM jo tp krvaamaaM Aavao Co to baaLtp Co ¸ tonaaqaI kdI saacaI inaj-ra qatI naqaI  pNa Aa%masva$p maaM samyak\ p`karo isqarta Anausaar joTlaao SauBa¹ASauBa [cCanaao ABaava qaaya Co to saacaI inaj-ra Co ¹ samyak\tp Co  pNa imaqyaadRiYT Ÿva ema maanatao naqaI. patanaI Anant &anaaid Sai@tnao BaUlao Co¸ praEaya maaM sauK maanao Co¸ SauBaaSauBa [cCa Anao paMca [ind`yaaonaa ivaYayaaonaI caah nao raoktao naqaI. Aa inaj-ra t<va naI ivaprIt Eawa Co.
³2´ maaoxat%va naI BaUlaÁ¹ pUNa- inarakuL Aai%mak sauK naI p`aiPt Aqaa-t\ ŸvanaI saMpUNa- Sauwta to maaoxanauM sva$p Co¸ Anao to j K$M sauK Co pNa A&anaI toma maanatao naqaI.
maaoxa qataM toj maLI jaya Aqavaa %yaaM SarIr¸ [ind`yaao Anao tonaaM ivaYayaao ivanaa sauK koma haoya SakoÆ %yaaMqaI frI Avatar laovaao pDo vagaoro.Aoma maaoxa dSaamaaM inarakuLpNauM maanatao naqaI to maaoxat%va naI ivaprIt Eawa Co.
³3´A&ana Á¹ AgaRhIt imaqyaadSa-na haoya %yaaM jo kM[ &ana haoya tonao AgaRhIt imaqyaa&ana kho Co  to mahana\ dÁKdata Co. to ]pdoSaaid baa( inaima<aaoM naa AalaMbana vaLo navauM ga(uM` naqaI ¸ AnaaidnauM Co¸ toqaI tonao AgaRhIt³svaaBaaivak¹inasaga-j´ imaqyaa&ana kho Co.7.

Home Contents Previous: False-belief about "bandth" and "samvar" essences Next: Characteristic of unacquired false conduct Notes
http://www.jainism.free-online.co.uk Feedback: rajesh.shah@totalise.co.uk http://www.AtmaDharma.com