If you cannot see the text below in Hindi & Gujrati characters then you can click here to download the fonts.


Second Dhal     dUsarI Zala     baIŸ ZaL

False-belief about "bandth" and "samvar" essences banQa AaOr saMvart<va kI ivaprIt Eawa baMQa Anao saMvar t%vanaI ivaprIt Eawa

µ
SauBa¹ASauBa baMQa ko fla maMJaar¸ rit¹Arit krO inajapd ivasaar Â
Aa%maiht hotu ivaraga &ana¸ to laKO Aapkao kYTdana..6..

SauBa-ASauBa baMQa ko fla maMJaar¸ rit Arit krO inaj pd ivasaarÂ
Aa%amaiht hotu ivaraga¹&ana¸ to laKO AapkUM kYTdana. 6.

shubh--ashubh bandhke falmanzar, rati arati karey nij padh visar;
atumhit hetu virag-gnaan, te lakhai aapku kashtdaan. 6.


µ
Anvayaaqa- :¹ ¤imaqyaadRiYT jaIva¥ ³inajapd´ Aa%maa ko sva$p kao ³ivasaar´ BaUlakr ³baMQa ko´ kma-baMQa ko ³SauBa´ AcCo ³fla maMJaar´ fla maoM ³rit´ p`oma ³krO´ krta hO¸ AaOr kma-¹baMQa ko ³ASauBa´ bauro fla sao ³Arit´ WoYa krta hO Â tqaa ¸ jaao ³ivaraga´ raga¹WoYa ka ABaava ¤Aqaa-t\ Apnao yaqaaqa- svaBaava maoM isqarta$p samyak\caair~¥ AaOr ³&ana´ samyag&ana ¤AaOr samyagdSa-na¥ ³Aa%amaiht´ Aa%maa ko iht ko ³hotu´ karNa hOM ³to´ ]nhoM ³Aapkao´ Aa%maa kao ³kYTdana´ dÁK donaovaalao ³laaK´ maanata hO.


Anvayaaqa- :¹ ¤imaqyaadRiYT Ÿva¥ ³inajpd´ Aa%maanaa sva$p nao ³ivasaar´ BaUlaI jyanao ³baMQa ko´ kma-baMQa naa ³SauBa´ saaraM ³fla maMJaar´ fLmaaM ³rit´ p`oma ³krO´ kro Co¸¤Anao kma-¹baMQanaa¥ ³ASauBa´ Kraba fLmaaM ³Arit´ WoYa kro Co  tqaa jo ³ivaraga´ raga¹WoYanaao ABaava ¤ATlao ko paotanaa AsalaI svaBaavamaaM isqarta$p samyak\caair~¥ Anao ³&ana´ samyag&ana ¤Anao samyagdSa-na¥ to ³Aa%amaiht´ Aa%maanaa ihtnaa ³hotu´ karNa Co ³to´ tonao ³AapkUM´ Aa%maa nao ³kYTdana´ dÁKnaa Aapnaar ³laKO´ maanao Co.

µ
Baavaaqa- :¹ ³1´banQat<va kI BaUla Á¹ AGaait kma- ko flaanausaar pdaqaao-M kI saMyaaoga¹ ivayaaoga$p Avasqaae^M haotI hOM. imaqyaadRiYT jaIva ]nhoM AnaukUla¹p`itkUla maanakr ]nasao maOM sauKI¹ duÁKI hU^M eosaI klpnaa Wara raga¹WoYa¸ Aakulata krta hO. Qana¸ yaaogya s~I¸ pu~aidka saMyaaoga haonao sao rit krta hO raoga¸inaMd`a¸ inaQa-nata¸ pu~¹ivayaoagaaid haonao sao Arit krta hO  puNya¹pap daonaaoM banQanak<aa- hO ¸ikntu eosaa na maanakr puNya kao ihtkarI maanata hO t<vadRiYT sao tao puNya¹pap daonaaoM Aihtkr hI hOM prntu A&anaI eosaa inaQaa-r$p nahIM maanata¹yah banQat<va kI ivaprIt Eawa hO.
³2´sMavart<va kI BaUla Á¹ inaScaya samyagdSa-na¹&ana¹caair~ hI jaIva kao ihtkarI hO  sva$p maoM isqarta Wara raga ka ijatnaa ABaava vah vaOragya hO¸AaOr vah sauK ko karNa$p hO  tqaaip A&anaI jaIva ]sao kYTdata maanata hO¹yah sMavart<va kI ivaprIt Eawa hO.

Baavaaqa- :¹ ³1´banQat<va naI BaUla Á¹ AGaait kma- naao fL Anausaar pdaqaao- naI saMyaaoga¹ ivayaaoga$p AvasqaaAao qaaya Co. imaqyaadRiYT Ÿva tonao AnaukUL¹p`itkUL maanaInao tonaqaI huM sauKI¹ duÁKI CuM evaI klpnaa vaLo raga¹WoYa¸ AakuLta kro Co.Qana¸ yaaogya s~I¸ pu~aidnaa saMyaaoga qataM rit kro Co raoga¸inad`a¸ inaQa-nata¸ pu~¹ivayaoagaa vagaoro qataM Arit kro Co  puNya¹pap bannao baMQanakta- Co¸ pNa toma naih maanaInao puNyanao ihtkr maanao Co t<vadRiYT qaI tao puNya¹pap bannao Aihtkr j Co prntu A&anaI evauM inaQaa-r$p maanatao naqaI¸ to banQat<va naI }MQaI Eawa Co.
³2´sMavart<va naI BaUla Á¹ inaScaya samyagdSa-na¹&ana¹caair~ to j Ÿva nao ihtkarI Co  sva$p maaM isqarta vaDo raga naao joTlaao Abaava to vaOragya Co¸Anao to sauK naa karNa$p Co  CtaM A&anaI Ÿva tonao kYTdata maanao Co. Aa sMavart<va naI ivaprIt Eawa Co.

Home Contents Previous: False-belief about "ajiv" and "aasrav" essences Next: False-beliefs about "nirjara" and "moksh" essences; Unacquired mis-understanding Notes
http://www.jainism.free-online.co.uk Feedback: rajesh.shah@totalise.co.uk http://www.AtmaDharma.com