If you cannot see the text below in Hindi & Gujrati characters then you can click here to download the fonts.


First Dhal     phlaI Zala     pholaI ZaL

Validity of this text; Time spent in "neegod"-state [sa ga`nqa kI p`maaiNakta AaOr inagaaod ka duÁK Aa ga`MqanaI p`maaiNakta Anao inagaaodnau du:K

µ
tasa Ba`maNa kI hO bahu kqaa¸ pO kCu khU^M khI mauina yaqaaÂ
kala Anant inagaaod ma^MJaar¸ vaI%yaao ekond`I tna Qaar ..4..

tasa Ba`manakI hO bahu kqaaÊ pO kCu khUM khI mauina yaqaaÂ
kala Anant inagaaod maMJarÊ vaI%yaao ekonZ\`I tna Qaar. 3

tas bramanki hey bahu katha, pai kachu kahu kahi muni yatha;
kal anant neegod manzar, vityo aekindrye tan dhar. 3.


µ
Anvayaaqa- :¹ ³tasa´ ]sa saMsaar maoM ³Ba`manakI´ BaTknao kI ³kqaa´ kqaa ³bahu´ baDI ³h´ hO ³PaO´ tqaaip ³yaqaa´ jaOsaI ³mauina´ pUvaa-caayaao-Mnao ³khI´ khI hO tdnausaar maOM BaI ³kCu´ qaaoDI saI ³khU^M´ khta hU^M ik [sa jaIvaka ³inagaaod ma^Mjaar´ inagaaodmaoM ³ekond`I´ ekoind`ya jaIvako ³tna´ SarIr ³Qaar´ QaarNa krko ³Anant´ Anant ³kala´ kala ³vaI%yaa´o vyatIt huAa hO.


Anvayaaqa- :¹ ³tasa´ Aa saMsaarmaaM ³Ba`manakI´ BaTkvaanaI ³kqaa´ kqaa ³bahu´ maaoTI ³hO´ Co ³pO´ taopNa ³yaqaa´ jovaI ³mauina´ pUvaa-caayaao- ³khI´ khI Co ³yaqaa´ to p`maaNao huM pNa ³khuM´ khUM CuM ¤ko Aa Ÿvanaao¥ ³inagaaod maMJar´ inagaaodmaaM ³ekon_`I´ ekoin_`ya Ÿvanaa ³tna´ SarIr ³Qaar´ QaarNa krI ³Anant´ AnaM%a ³kala´ kaL ³vaI%yaao´ vaI%yaao Co¯psaar qayaao Co.

µ
Baavaaqa- :¹ saMsaar maoM janma marNa QaarNa krnao kI kqaa bahut baDI hO. tqaaip ijasa p`kar pUvaa-caayaa-oM nao Apnao Anya ga`nqaaoM maoM khI hO¸ tdnausaar maOM BaI [sa ga`nqa maoM qaaoDI¹saI khta hU^M. [sa jaIva nao nark sao BaI inakRYT inagaaod maoM ekoind`ya jaIvako SarIr QaarNa ikyao Aqaa-t\ saaQaarNa vanaspit kayamaoM ]%pnna haokr vaha^M Anantkala vyatIt ikyaa hO .

Baavaaqa- :¹ saMsaarmaaM jnma¯marNa QaarNa krvaanaI kqaa bahu maaoTI Co. taopNa jo p`karo pUvaa-caayaao-e paotanaa baIja ga`MqaaomaaM khI Co‚ to p`karo huM ³daOlatrama´ pNa Aa ga`MqamaaM qaaoDIk khuM CuM. Aa Ÿvao‚ narkqaI pNa inakRYT inagaaodmaaM ek [in_`ya Ÿvanaa SarIr QaarNa kyaa-M Aqaa-t\ saaQaarNa vanaspitkayamaaM }pŸ %yaaM AnaMt kaL psaar kyaao- Co.
Home Contents Previous: Encouragement to listen to the teachings of the Guru; Reason for continual transmigration in the bound, unliberated states Next: Suffering in neegod and the states acquired on leaving neegod Notes
http://www.jainism.free-online.co.uk Feedback: rajesh.shah@totalise.co.uk http://www.AtmaDharma.com